Declension table of ?dīpyamāna

Deva

MasculineSingularDualPlural
Nominativedīpyamānaḥ dīpyamānau dīpyamānāḥ
Vocativedīpyamāna dīpyamānau dīpyamānāḥ
Accusativedīpyamānam dīpyamānau dīpyamānān
Instrumentaldīpyamānena dīpyamānābhyām dīpyamānaiḥ dīpyamānebhiḥ
Dativedīpyamānāya dīpyamānābhyām dīpyamānebhyaḥ
Ablativedīpyamānāt dīpyamānābhyām dīpyamānebhyaḥ
Genitivedīpyamānasya dīpyamānayoḥ dīpyamānānām
Locativedīpyamāne dīpyamānayoḥ dīpyamāneṣu

Compound dīpyamāna -

Adverb -dīpyamānam -dīpyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria