Declension table of ?dīpyā

Deva

FeminineSingularDualPlural
Nominativedīpyā dīpye dīpyāḥ
Vocativedīpye dīpye dīpyāḥ
Accusativedīpyām dīpye dīpyāḥ
Instrumentaldīpyayā dīpyābhyām dīpyābhiḥ
Dativedīpyāyai dīpyābhyām dīpyābhyaḥ
Ablativedīpyāyāḥ dīpyābhyām dīpyābhyaḥ
Genitivedīpyāyāḥ dīpyayoḥ dīpyānām
Locativedīpyāyām dīpyayoḥ dīpyāsu

Adverb -dīpyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria