Declension table of ?dīpya

Deva

NeuterSingularDualPlural
Nominativedīpyam dīpye dīpyāni
Vocativedīpya dīpye dīpyāni
Accusativedīpyam dīpye dīpyāni
Instrumentaldīpyena dīpyābhyām dīpyaiḥ
Dativedīpyāya dīpyābhyām dīpyebhyaḥ
Ablativedīpyāt dīpyābhyām dīpyebhyaḥ
Genitivedīpyasya dīpyayoḥ dīpyānām
Locativedīpye dīpyayoḥ dīpyeṣu

Compound dīpya -

Adverb -dīpyam -dīpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria