Declension table of ?dīptopala

Deva

MasculineSingularDualPlural
Nominativedīptopalaḥ dīptopalau dīptopalāḥ
Vocativedīptopala dīptopalau dīptopalāḥ
Accusativedīptopalam dīptopalau dīptopalān
Instrumentaldīptopalena dīptopalābhyām dīptopalaiḥ dīptopalebhiḥ
Dativedīptopalāya dīptopalābhyām dīptopalebhyaḥ
Ablativedīptopalāt dīptopalābhyām dīptopalebhyaḥ
Genitivedīptopalasya dīptopalayoḥ dīptopalānām
Locativedīptopale dīptopalayoḥ dīptopaleṣu

Compound dīptopala -

Adverb -dīptopalam -dīptopalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria