Declension table of dīptimat

Deva

NeuterSingularDualPlural
Nominativedīptimat dīptimantī dīptimatī dīptimanti
Vocativedīptimat dīptimantī dīptimatī dīptimanti
Accusativedīptimat dīptimantī dīptimatī dīptimanti
Instrumentaldīptimatā dīptimadbhyām dīptimadbhiḥ
Dativedīptimate dīptimadbhyām dīptimadbhyaḥ
Ablativedīptimataḥ dīptimadbhyām dīptimadbhyaḥ
Genitivedīptimataḥ dīptimatoḥ dīptimatām
Locativedīptimati dīptimatoḥ dīptimatsu

Adverb -dīptimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria