Declension table of ?dīptikara

Deva

MasculineSingularDualPlural
Nominativedīptikaraḥ dīptikarau dīptikarāḥ
Vocativedīptikara dīptikarau dīptikarāḥ
Accusativedīptikaram dīptikarau dīptikarān
Instrumentaldīptikareṇa dīptikarābhyām dīptikaraiḥ dīptikarebhiḥ
Dativedīptikarāya dīptikarābhyām dīptikarebhyaḥ
Ablativedīptikarāt dīptikarābhyām dīptikarebhyaḥ
Genitivedīptikarasya dīptikarayoḥ dīptikarāṇām
Locativedīptikare dīptikarayoḥ dīptikareṣu

Compound dīptikara -

Adverb -dīptikaram -dīptikarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria