Declension table of dīpti

Deva

MasculineSingularDualPlural
Nominativedīptiḥ dīptī dīptayaḥ
Vocativedīpte dīptī dīptayaḥ
Accusativedīptim dīptī dīptīn
Instrumentaldīptinā dīptibhyām dīptibhiḥ
Dativedīptaye dīptibhyām dīptibhyaḥ
Ablativedīpteḥ dīptibhyām dīptibhyaḥ
Genitivedīpteḥ dīptyoḥ dīptīnām
Locativedīptau dīptyoḥ dīptiṣu

Compound dīpti -

Adverb -dīpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria