Declension table of ?dīptavat

Deva

NeuterSingularDualPlural
Nominativedīptavat dīptavantī dīptavatī dīptavanti
Vocativedīptavat dīptavantī dīptavatī dīptavanti
Accusativedīptavat dīptavantī dīptavatī dīptavanti
Instrumentaldīptavatā dīptavadbhyām dīptavadbhiḥ
Dativedīptavate dīptavadbhyām dīptavadbhyaḥ
Ablativedīptavataḥ dīptavadbhyām dīptavadbhyaḥ
Genitivedīptavataḥ dīptavatoḥ dīptavatām
Locativedīptavati dīptavatoḥ dīptavatsu

Adverb -dīptavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria