Declension table of ?dīptavarṇā

Deva

FeminineSingularDualPlural
Nominativedīptavarṇā dīptavarṇe dīptavarṇāḥ
Vocativedīptavarṇe dīptavarṇe dīptavarṇāḥ
Accusativedīptavarṇām dīptavarṇe dīptavarṇāḥ
Instrumentaldīptavarṇayā dīptavarṇābhyām dīptavarṇābhiḥ
Dativedīptavarṇāyai dīptavarṇābhyām dīptavarṇābhyaḥ
Ablativedīptavarṇāyāḥ dīptavarṇābhyām dīptavarṇābhyaḥ
Genitivedīptavarṇāyāḥ dīptavarṇayoḥ dīptavarṇānām
Locativedīptavarṇāyām dīptavarṇayoḥ dīptavarṇāsu

Adverb -dīptavarṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria