Declension table of ?dīptatapasā

Deva

FeminineSingularDualPlural
Nominativedīptatapasā dīptatapase dīptatapasāḥ
Vocativedīptatapase dīptatapase dīptatapasāḥ
Accusativedīptatapasām dīptatapase dīptatapasāḥ
Instrumentaldīptatapasayā dīptatapasābhyām dīptatapasābhiḥ
Dativedīptatapasāyai dīptatapasābhyām dīptatapasābhyaḥ
Ablativedīptatapasāyāḥ dīptatapasābhyām dīptatapasābhyaḥ
Genitivedīptatapasāyāḥ dīptatapasayoḥ dīptatapasānām
Locativedīptatapasāyām dīptatapasayoḥ dīptatapasāsu

Adverb -dīptatapasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria