Declension table of ?dīptapuṣpā

Deva

FeminineSingularDualPlural
Nominativedīptapuṣpā dīptapuṣpe dīptapuṣpāḥ
Vocativedīptapuṣpe dīptapuṣpe dīptapuṣpāḥ
Accusativedīptapuṣpām dīptapuṣpe dīptapuṣpāḥ
Instrumentaldīptapuṣpayā dīptapuṣpābhyām dīptapuṣpābhiḥ
Dativedīptapuṣpāyai dīptapuṣpābhyām dīptapuṣpābhyaḥ
Ablativedīptapuṣpāyāḥ dīptapuṣpābhyām dīptapuṣpābhyaḥ
Genitivedīptapuṣpāyāḥ dīptapuṣpayoḥ dīptapuṣpāṇām
Locativedīptapuṣpāyām dīptapuṣpayoḥ dīptapuṣpāsu

Adverb -dīptapuṣpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria