सुबन्तावली ?दीप्तकीर्ति आ

Roma

स्त्रीएकद्विबहु
प्रथमादीप्तकीर्ति आ दीप्तकीर्ति ए दीप्तकीर्ति आः
सम्बोधनम्दीप्तकीर्ति ए दीप्तकीर्ति ए दीप्तकीर्ति आः
द्वितीयादीप्तकीर्ति आम् दीप्तकीर्ति ए दीप्तकीर्ति आः
तृतीयादीप्तकीर्ति अया दीप्तकीर्ति आभ्याम् दीप्तकीर्ति आभिः
चतुर्थीदीप्तकीर्ति आयै दीप्तकीर्ति आभ्याम् दीप्तकीर्ति आभ्यः
पञ्चमीदीप्तकीर्ति आयाः दीप्तकीर्ति आभ्याम् दीप्तकीर्ति आभ्यः
षष्ठीदीप्तकीर्ति आयाः दीप्तकीर्ति अयोः दीप्तकीर्ति आनाम्
सप्तमीदीप्तकीर्ति आयाम् दीप्तकीर्ति अयोः दीप्तकीर्ति आसु

अव्यय ॰दीप्तकीर्ति अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria