Declension table of ?dīptaka

Deva

MasculineSingularDualPlural
Nominativedīptakaḥ dīptakau dīptakāḥ
Vocativedīptaka dīptakau dīptakāḥ
Accusativedīptakam dīptakau dīptakān
Instrumentaldīptakena dīptakābhyām dīptakaiḥ dīptakebhiḥ
Dativedīptakāya dīptakābhyām dīptakebhyaḥ
Ablativedīptakāt dīptakābhyām dīptakebhyaḥ
Genitivedīptakasya dīptakayoḥ dīptakānām
Locativedīptake dīptakayoḥ dīptakeṣu

Compound dīptaka -

Adverb -dīptakam -dīptakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria