Declension table of ?dīptātman

Deva

NeuterSingularDualPlural
Nominativedīptātma dīptātmanī dīptātmāni
Vocativedīptātman dīptātma dīptātmanī dīptātmāni
Accusativedīptātma dīptātmanī dīptātmāni
Instrumentaldīptātmanā dīptātmabhyām dīptātmabhiḥ
Dativedīptātmane dīptātmabhyām dīptātmabhyaḥ
Ablativedīptātmanaḥ dīptātmabhyām dīptātmabhyaḥ
Genitivedīptātmanaḥ dīptātmanoḥ dīptātmanām
Locativedīptātmani dīptātmanoḥ dīptātmasu

Compound dīptātma -

Adverb -dīptātma -dīptātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria