Declension table of dīpta

Deva

MasculineSingularDualPlural
Nominativedīptaḥ dīptau dīptāḥ
Vocativedīpta dīptau dīptāḥ
Accusativedīptam dīptau dīptān
Instrumentaldīptena dīptābhyām dīptaiḥ dīptebhiḥ
Dativedīptāya dīptābhyām dīptebhyaḥ
Ablativedīptāt dīptābhyām dīptebhyaḥ
Genitivedīptasya dīptayoḥ dīptānām
Locativedīpte dīptayoḥ dīpteṣu

Compound dīpta -

Adverb -dīptam -dīptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria