Declension table of ?dīpitrī

Deva

FeminineSingularDualPlural
Nominativedīpitrī dīpitryau dīpitryaḥ
Vocativedīpitri dīpitryau dīpitryaḥ
Accusativedīpitrīm dīpitryau dīpitrīḥ
Instrumentaldīpitryā dīpitrībhyām dīpitrībhiḥ
Dativedīpitryai dīpitrībhyām dīpitrībhyaḥ
Ablativedīpitryāḥ dīpitrībhyām dīpitrībhyaḥ
Genitivedīpitryāḥ dīpitryoḥ dīpitrīṇām
Locativedīpitryām dīpitryoḥ dīpitrīṣu

Compound dīpitri - dīpitrī -

Adverb -dīpitri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria