Declension table of ?dīpitavya

Deva

NeuterSingularDualPlural
Nominativedīpitavyam dīpitavye dīpitavyāni
Vocativedīpitavya dīpitavye dīpitavyāni
Accusativedīpitavyam dīpitavye dīpitavyāni
Instrumentaldīpitavyena dīpitavyābhyām dīpitavyaiḥ
Dativedīpitavyāya dīpitavyābhyām dīpitavyebhyaḥ
Ablativedīpitavyāt dīpitavyābhyām dīpitavyebhyaḥ
Genitivedīpitavyasya dīpitavyayoḥ dīpitavyānām
Locativedīpitavye dīpitavyayoḥ dīpitavyeṣu

Compound dīpitavya -

Adverb -dīpitavyam -dīpitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria