Declension table of ?dīpitavya

Deva

MasculineSingularDualPlural
Nominativedīpitavyaḥ dīpitavyau dīpitavyāḥ
Vocativedīpitavya dīpitavyau dīpitavyāḥ
Accusativedīpitavyam dīpitavyau dīpitavyān
Instrumentaldīpitavyena dīpitavyābhyām dīpitavyaiḥ dīpitavyebhiḥ
Dativedīpitavyāya dīpitavyābhyām dīpitavyebhyaḥ
Ablativedīpitavyāt dīpitavyābhyām dīpitavyebhyaḥ
Genitivedīpitavyasya dīpitavyayoḥ dīpitavyānām
Locativedīpitavye dīpitavyayoḥ dīpitavyeṣu

Compound dīpitavya -

Adverb -dīpitavyam -dīpitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria