Declension table of dīpita

Deva

MasculineSingularDualPlural
Nominativedīpitaḥ dīpitau dīpitāḥ
Vocativedīpita dīpitau dīpitāḥ
Accusativedīpitam dīpitau dīpitān
Instrumentaldīpitena dīpitābhyām dīpitaiḥ dīpitebhiḥ
Dativedīpitāya dīpitābhyām dīpitebhyaḥ
Ablativedīpitāt dīpitābhyām dīpitebhyaḥ
Genitivedīpitasya dīpitayoḥ dīpitānām
Locativedīpite dīpitayoḥ dīpiteṣu

Compound dīpita -

Adverb -dīpitam -dīpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria