Declension table of ?dīpikāvyākhyā

Deva

FeminineSingularDualPlural
Nominativedīpikāvyākhyā dīpikāvyākhye dīpikāvyākhyāḥ
Vocativedīpikāvyākhye dīpikāvyākhye dīpikāvyākhyāḥ
Accusativedīpikāvyākhyām dīpikāvyākhye dīpikāvyākhyāḥ
Instrumentaldīpikāvyākhyayā dīpikāvyākhyābhyām dīpikāvyākhyābhiḥ
Dativedīpikāvyākhyāyai dīpikāvyākhyābhyām dīpikāvyākhyābhyaḥ
Ablativedīpikāvyākhyāyāḥ dīpikāvyākhyābhyām dīpikāvyākhyābhyaḥ
Genitivedīpikāvyākhyāyāḥ dīpikāvyākhyayoḥ dīpikāvyākhyānām
Locativedīpikāvyākhyāyām dīpikāvyākhyayoḥ dīpikāvyākhyāsu

Adverb -dīpikāvyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria