Declension table of dīpikādhāriṇī

Deva

FeminineSingularDualPlural
Nominativedīpikādhāriṇī dīpikādhāriṇyau dīpikādhāriṇyaḥ
Vocativedīpikādhāriṇi dīpikādhāriṇyau dīpikādhāriṇyaḥ
Accusativedīpikādhāriṇīm dīpikādhāriṇyau dīpikādhāriṇīḥ
Instrumentaldīpikādhāriṇyā dīpikādhāriṇībhyām dīpikādhāriṇībhiḥ
Dativedīpikādhāriṇyai dīpikādhāriṇībhyām dīpikādhāriṇībhyaḥ
Ablativedīpikādhāriṇyāḥ dīpikādhāriṇībhyām dīpikādhāriṇībhyaḥ
Genitivedīpikādhāriṇyāḥ dīpikādhāriṇyoḥ dīpikādhāriṇīnām
Locativedīpikādhāriṇyām dīpikādhāriṇyoḥ dīpikādhāriṇīṣu

Compound dīpikādhāriṇi - dīpikādhāriṇī -

Adverb -dīpikādhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria