Declension table of ?dīpikāṭīkā

Deva

FeminineSingularDualPlural
Nominativedīpikāṭīkā dīpikāṭīke dīpikāṭīkāḥ
Vocativedīpikāṭīke dīpikāṭīke dīpikāṭīkāḥ
Accusativedīpikāṭīkām dīpikāṭīke dīpikāṭīkāḥ
Instrumentaldīpikāṭīkayā dīpikāṭīkābhyām dīpikāṭīkābhiḥ
Dativedīpikāṭīkāyai dīpikāṭīkābhyām dīpikāṭīkābhyaḥ
Ablativedīpikāṭīkāyāḥ dīpikāṭīkābhyām dīpikāṭīkābhyaḥ
Genitivedīpikāṭīkāyāḥ dīpikāṭīkayoḥ dīpikāṭīkānām
Locativedīpikāṭīkāyām dīpikāṭīkayoḥ dīpikāṭīkāsu

Adverb -dīpikāṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria