Declension table of ?dīpiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedīpiṣyamāṇā dīpiṣyamāṇe dīpiṣyamāṇāḥ
Vocativedīpiṣyamāṇe dīpiṣyamāṇe dīpiṣyamāṇāḥ
Accusativedīpiṣyamāṇām dīpiṣyamāṇe dīpiṣyamāṇāḥ
Instrumentaldīpiṣyamāṇayā dīpiṣyamāṇābhyām dīpiṣyamāṇābhiḥ
Dativedīpiṣyamāṇāyai dīpiṣyamāṇābhyām dīpiṣyamāṇābhyaḥ
Ablativedīpiṣyamāṇāyāḥ dīpiṣyamāṇābhyām dīpiṣyamāṇābhyaḥ
Genitivedīpiṣyamāṇāyāḥ dīpiṣyamāṇayoḥ dīpiṣyamāṇānām
Locativedīpiṣyamāṇāyām dīpiṣyamāṇayoḥ dīpiṣyamāṇāsu

Adverb -dīpiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria