Declension table of ?dīpiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedīpiṣyamāṇaḥ dīpiṣyamāṇau dīpiṣyamāṇāḥ
Vocativedīpiṣyamāṇa dīpiṣyamāṇau dīpiṣyamāṇāḥ
Accusativedīpiṣyamāṇam dīpiṣyamāṇau dīpiṣyamāṇān
Instrumentaldīpiṣyamāṇena dīpiṣyamāṇābhyām dīpiṣyamāṇaiḥ dīpiṣyamāṇebhiḥ
Dativedīpiṣyamāṇāya dīpiṣyamāṇābhyām dīpiṣyamāṇebhyaḥ
Ablativedīpiṣyamāṇāt dīpiṣyamāṇābhyām dīpiṣyamāṇebhyaḥ
Genitivedīpiṣyamāṇasya dīpiṣyamāṇayoḥ dīpiṣyamāṇānām
Locativedīpiṣyamāṇe dīpiṣyamāṇayoḥ dīpiṣyamāṇeṣu

Compound dīpiṣyamāṇa -

Adverb -dīpiṣyamāṇam -dīpiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria