Declension table of ?dīpayitavyā

Deva

FeminineSingularDualPlural
Nominativedīpayitavyā dīpayitavye dīpayitavyāḥ
Vocativedīpayitavye dīpayitavye dīpayitavyāḥ
Accusativedīpayitavyām dīpayitavye dīpayitavyāḥ
Instrumentaldīpayitavyayā dīpayitavyābhyām dīpayitavyābhiḥ
Dativedīpayitavyāyai dīpayitavyābhyām dīpayitavyābhyaḥ
Ablativedīpayitavyāyāḥ dīpayitavyābhyām dīpayitavyābhyaḥ
Genitivedīpayitavyāyāḥ dīpayitavyayoḥ dīpayitavyānām
Locativedīpayitavyāyām dīpayitavyayoḥ dīpayitavyāsu

Adverb -dīpayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria