Declension table of ?dīpayitavya

Deva

MasculineSingularDualPlural
Nominativedīpayitavyaḥ dīpayitavyau dīpayitavyāḥ
Vocativedīpayitavya dīpayitavyau dīpayitavyāḥ
Accusativedīpayitavyam dīpayitavyau dīpayitavyān
Instrumentaldīpayitavyena dīpayitavyābhyām dīpayitavyaiḥ dīpayitavyebhiḥ
Dativedīpayitavyāya dīpayitavyābhyām dīpayitavyebhyaḥ
Ablativedīpayitavyāt dīpayitavyābhyām dīpayitavyebhyaḥ
Genitivedīpayitavyasya dīpayitavyayoḥ dīpayitavyānām
Locativedīpayitavye dīpayitavyayoḥ dīpayitavyeṣu

Compound dīpayitavya -

Adverb -dīpayitavyam -dīpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria