Declension table of ?dīpayiṣyat

Deva

NeuterSingularDualPlural
Nominativedīpayiṣyat dīpayiṣyantī dīpayiṣyatī dīpayiṣyanti
Vocativedīpayiṣyat dīpayiṣyantī dīpayiṣyatī dīpayiṣyanti
Accusativedīpayiṣyat dīpayiṣyantī dīpayiṣyatī dīpayiṣyanti
Instrumentaldīpayiṣyatā dīpayiṣyadbhyām dīpayiṣyadbhiḥ
Dativedīpayiṣyate dīpayiṣyadbhyām dīpayiṣyadbhyaḥ
Ablativedīpayiṣyataḥ dīpayiṣyadbhyām dīpayiṣyadbhyaḥ
Genitivedīpayiṣyataḥ dīpayiṣyatoḥ dīpayiṣyatām
Locativedīpayiṣyati dīpayiṣyatoḥ dīpayiṣyatsu

Adverb -dīpayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria