Declension table of ?dīpayiṣyat

Deva

MasculineSingularDualPlural
Nominativedīpayiṣyan dīpayiṣyantau dīpayiṣyantaḥ
Vocativedīpayiṣyan dīpayiṣyantau dīpayiṣyantaḥ
Accusativedīpayiṣyantam dīpayiṣyantau dīpayiṣyataḥ
Instrumentaldīpayiṣyatā dīpayiṣyadbhyām dīpayiṣyadbhiḥ
Dativedīpayiṣyate dīpayiṣyadbhyām dīpayiṣyadbhyaḥ
Ablativedīpayiṣyataḥ dīpayiṣyadbhyām dīpayiṣyadbhyaḥ
Genitivedīpayiṣyataḥ dīpayiṣyatoḥ dīpayiṣyatām
Locativedīpayiṣyati dīpayiṣyatoḥ dīpayiṣyatsu

Compound dīpayiṣyat -

Adverb -dīpayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria