Declension table of ?dīpayiṣyantī

Deva

FeminineSingularDualPlural
Nominativedīpayiṣyantī dīpayiṣyantyau dīpayiṣyantyaḥ
Vocativedīpayiṣyanti dīpayiṣyantyau dīpayiṣyantyaḥ
Accusativedīpayiṣyantīm dīpayiṣyantyau dīpayiṣyantīḥ
Instrumentaldīpayiṣyantyā dīpayiṣyantībhyām dīpayiṣyantībhiḥ
Dativedīpayiṣyantyai dīpayiṣyantībhyām dīpayiṣyantībhyaḥ
Ablativedīpayiṣyantyāḥ dīpayiṣyantībhyām dīpayiṣyantībhyaḥ
Genitivedīpayiṣyantyāḥ dīpayiṣyantyoḥ dīpayiṣyantīnām
Locativedīpayiṣyantyām dīpayiṣyantyoḥ dīpayiṣyantīṣu

Compound dīpayiṣyanti - dīpayiṣyantī -

Adverb -dīpayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria