सुबन्तावली ?दीपयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमादीपयिष्यन्ती दीपयिष्यन्त्यौ दीपयिष्यन्त्यः
सम्बोधनम्दीपयिष्यन्ति दीपयिष्यन्त्यौ दीपयिष्यन्त्यः
द्वितीयादीपयिष्यन्तीम् दीपयिष्यन्त्यौ दीपयिष्यन्तीः
तृतीयादीपयिष्यन्त्या दीपयिष्यन्तीभ्याम् दीपयिष्यन्तीभिः
चतुर्थीदीपयिष्यन्त्यै दीपयिष्यन्तीभ्याम् दीपयिष्यन्तीभ्यः
पञ्चमीदीपयिष्यन्त्याः दीपयिष्यन्तीभ्याम् दीपयिष्यन्तीभ्यः
षष्ठीदीपयिष्यन्त्याः दीपयिष्यन्त्योः दीपयिष्यन्तीनाम्
सप्तमीदीपयिष्यन्त्याम् दीपयिष्यन्त्योः दीपयिष्यन्तीषु

समास दीपयिष्यन्ति दीपयिष्यन्ती

अव्यय ॰दीपयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria