Declension table of ?dīpayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedīpayiṣyamāṇā dīpayiṣyamāṇe dīpayiṣyamāṇāḥ
Vocativedīpayiṣyamāṇe dīpayiṣyamāṇe dīpayiṣyamāṇāḥ
Accusativedīpayiṣyamāṇām dīpayiṣyamāṇe dīpayiṣyamāṇāḥ
Instrumentaldīpayiṣyamāṇayā dīpayiṣyamāṇābhyām dīpayiṣyamāṇābhiḥ
Dativedīpayiṣyamāṇāyai dīpayiṣyamāṇābhyām dīpayiṣyamāṇābhyaḥ
Ablativedīpayiṣyamāṇāyāḥ dīpayiṣyamāṇābhyām dīpayiṣyamāṇābhyaḥ
Genitivedīpayiṣyamāṇāyāḥ dīpayiṣyamāṇayoḥ dīpayiṣyamāṇānām
Locativedīpayiṣyamāṇāyām dīpayiṣyamāṇayoḥ dīpayiṣyamāṇāsu

Adverb -dīpayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria