Declension table of ?dīpayat

Deva

MasculineSingularDualPlural
Nominativedīpayan dīpayantau dīpayantaḥ
Vocativedīpayan dīpayantau dīpayantaḥ
Accusativedīpayantam dīpayantau dīpayataḥ
Instrumentaldīpayatā dīpayadbhyām dīpayadbhiḥ
Dativedīpayate dīpayadbhyām dīpayadbhyaḥ
Ablativedīpayataḥ dīpayadbhyām dīpayadbhyaḥ
Genitivedīpayataḥ dīpayatoḥ dīpayatām
Locativedīpayati dīpayatoḥ dīpayatsu

Compound dīpayat -

Adverb -dīpayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria