Declension table of ?dīpayantī

Deva

FeminineSingularDualPlural
Nominativedīpayantī dīpayantyau dīpayantyaḥ
Vocativedīpayanti dīpayantyau dīpayantyaḥ
Accusativedīpayantīm dīpayantyau dīpayantīḥ
Instrumentaldīpayantyā dīpayantībhyām dīpayantībhiḥ
Dativedīpayantyai dīpayantībhyām dīpayantībhyaḥ
Ablativedīpayantyāḥ dīpayantībhyām dīpayantībhyaḥ
Genitivedīpayantyāḥ dīpayantyoḥ dīpayantīnām
Locativedīpayantyām dīpayantyoḥ dīpayantīṣu

Compound dīpayanti - dīpayantī -

Adverb -dīpayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria