Declension table of ?dīpayamānā

Deva

FeminineSingularDualPlural
Nominativedīpayamānā dīpayamāne dīpayamānāḥ
Vocativedīpayamāne dīpayamāne dīpayamānāḥ
Accusativedīpayamānām dīpayamāne dīpayamānāḥ
Instrumentaldīpayamānayā dīpayamānābhyām dīpayamānābhiḥ
Dativedīpayamānāyai dīpayamānābhyām dīpayamānābhyaḥ
Ablativedīpayamānāyāḥ dīpayamānābhyām dīpayamānābhyaḥ
Genitivedīpayamānāyāḥ dīpayamānayoḥ dīpayamānānām
Locativedīpayamānāyām dīpayamānayoḥ dīpayamānāsu

Adverb -dīpayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria