Declension table of ?dīpavidhi

Deva

MasculineSingularDualPlural
Nominativedīpavidhiḥ dīpavidhī dīpavidhayaḥ
Vocativedīpavidhe dīpavidhī dīpavidhayaḥ
Accusativedīpavidhim dīpavidhī dīpavidhīn
Instrumentaldīpavidhinā dīpavidhibhyām dīpavidhibhiḥ
Dativedīpavidhaye dīpavidhibhyām dīpavidhibhyaḥ
Ablativedīpavidheḥ dīpavidhibhyām dīpavidhibhyaḥ
Genitivedīpavidheḥ dīpavidhyoḥ dīpavidhīnām
Locativedīpavidhau dīpavidhyoḥ dīpavidhiṣu

Compound dīpavidhi -

Adverb -dīpavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria