Declension table of ?dīpavat

Deva

NeuterSingularDualPlural
Nominativedīpavat dīpavantī dīpavatī dīpavanti
Vocativedīpavat dīpavantī dīpavatī dīpavanti
Accusativedīpavat dīpavantī dīpavatī dīpavanti
Instrumentaldīpavatā dīpavadbhyām dīpavadbhiḥ
Dativedīpavate dīpavadbhyām dīpavadbhyaḥ
Ablativedīpavataḥ dīpavadbhyām dīpavadbhyaḥ
Genitivedīpavataḥ dīpavatoḥ dīpavatām
Locativedīpavati dīpavatoḥ dīpavatsu

Adverb -dīpavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria