Declension table of ?dīpavat

Deva

MasculineSingularDualPlural
Nominativedīpavān dīpavantau dīpavantaḥ
Vocativedīpavan dīpavantau dīpavantaḥ
Accusativedīpavantam dīpavantau dīpavataḥ
Instrumentaldīpavatā dīpavadbhyām dīpavadbhiḥ
Dativedīpavate dīpavadbhyām dīpavadbhyaḥ
Ablativedīpavataḥ dīpavadbhyām dīpavadbhyaḥ
Genitivedīpavataḥ dīpavatoḥ dīpavatām
Locativedīpavati dīpavatoḥ dīpavatsu

Compound dīpavat -

Adverb -dīpavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria