Declension table of ?dīpavṛkṣa

Deva

MasculineSingularDualPlural
Nominativedīpavṛkṣaḥ dīpavṛkṣau dīpavṛkṣāḥ
Vocativedīpavṛkṣa dīpavṛkṣau dīpavṛkṣāḥ
Accusativedīpavṛkṣam dīpavṛkṣau dīpavṛkṣān
Instrumentaldīpavṛkṣeṇa dīpavṛkṣābhyām dīpavṛkṣaiḥ dīpavṛkṣebhiḥ
Dativedīpavṛkṣāya dīpavṛkṣābhyām dīpavṛkṣebhyaḥ
Ablativedīpavṛkṣāt dīpavṛkṣābhyām dīpavṛkṣebhyaḥ
Genitivedīpavṛkṣasya dīpavṛkṣayoḥ dīpavṛkṣāṇām
Locativedīpavṛkṣe dīpavṛkṣayoḥ dīpavṛkṣeṣu

Compound dīpavṛkṣa -

Adverb -dīpavṛkṣam -dīpavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria