Declension table of ?dīpamālikā

Deva

FeminineSingularDualPlural
Nominativedīpamālikā dīpamālike dīpamālikāḥ
Vocativedīpamālike dīpamālike dīpamālikāḥ
Accusativedīpamālikām dīpamālike dīpamālikāḥ
Instrumentaldīpamālikayā dīpamālikābhyām dīpamālikābhiḥ
Dativedīpamālikāyai dīpamālikābhyām dīpamālikābhyaḥ
Ablativedīpamālikāyāḥ dīpamālikābhyām dīpamālikābhyaḥ
Genitivedīpamālikāyāḥ dīpamālikayoḥ dīpamālikānām
Locativedīpamālikāyām dīpamālikayoḥ dīpamālikāsu

Adverb -dīpamālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria