Declension table of ?dīpakā

Deva

FeminineSingularDualPlural
Nominativedīpakā dīpake dīpakāḥ
Vocativedīpake dīpake dīpakāḥ
Accusativedīpakām dīpake dīpakāḥ
Instrumentaldīpakayā dīpakābhyām dīpakābhiḥ
Dativedīpakāyai dīpakābhyām dīpakābhyaḥ
Ablativedīpakāyāḥ dīpakābhyām dīpakābhyaḥ
Genitivedīpakāyāḥ dīpakayoḥ dīpakānām
Locativedīpakāyām dīpakayoḥ dīpakāsu

Adverb -dīpakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria