Declension table of ?dīpadāna

Deva

NeuterSingularDualPlural
Nominativedīpadānam dīpadāne dīpadānāni
Vocativedīpadāna dīpadāne dīpadānāni
Accusativedīpadānam dīpadāne dīpadānāni
Instrumentaldīpadānena dīpadānābhyām dīpadānaiḥ
Dativedīpadānāya dīpadānābhyām dīpadānebhyaḥ
Ablativedīpadānāt dīpadānābhyām dīpadānebhyaḥ
Genitivedīpadānasya dīpadānayoḥ dīpadānānām
Locativedīpadāne dīpadānayoḥ dīpadāneṣu

Compound dīpadāna -

Adverb -dīpadānam -dīpadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria