सुबन्तावली ?दीनवत्सला

Roma

स्त्रीएकद्विबहु
प्रथमादीनवत्सला दीनवत्सले दीनवत्सलाः
सम्बोधनम्दीनवत्सले दीनवत्सले दीनवत्सलाः
द्वितीयादीनवत्सलाम् दीनवत्सले दीनवत्सलाः
तृतीयादीनवत्सलया दीनवत्सलाभ्याम् दीनवत्सलाभिः
चतुर्थीदीनवत्सलायै दीनवत्सलाभ्याम् दीनवत्सलाभ्यः
पञ्चमीदीनवत्सलायाः दीनवत्सलाभ्याम् दीनवत्सलाभ्यः
षष्ठीदीनवत्सलायाः दीनवत्सलयोः दीनवत्सलानाम्
सप्तमीदीनवत्सलायाम् दीनवत्सलयोः दीनवत्सलासु

अव्यय ॰दीनवत्सलम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria