सुबन्तावली ?दीनवत्सल

Roma

नपुंसकम्एकद्विबहु
प्रथमादीनवत्सलम् दीनवत्सले दीनवत्सलानि
सम्बोधनम्दीनवत्सल दीनवत्सले दीनवत्सलानि
द्वितीयादीनवत्सलम् दीनवत्सले दीनवत्सलानि
तृतीयादीनवत्सलेन दीनवत्सलाभ्याम् दीनवत्सलैः
चतुर्थीदीनवत्सलाय दीनवत्सलाभ्याम् दीनवत्सलेभ्यः
पञ्चमीदीनवत्सलात् दीनवत्सलाभ्याम् दीनवत्सलेभ्यः
षष्ठीदीनवत्सलस्य दीनवत्सलयोः दीनवत्सलानाम्
सप्तमीदीनवत्सले दीनवत्सलयोः दीनवत्सलेषु

समास दीनवत्सल

अव्यय ॰दीनवत्सलम् ॰दीनवत्सलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria