Declension table of ?dīnamukha

Deva

NeuterSingularDualPlural
Nominativedīnamukham dīnamukhe dīnamukhāni
Vocativedīnamukha dīnamukhe dīnamukhāni
Accusativedīnamukham dīnamukhe dīnamukhāni
Instrumentaldīnamukhena dīnamukhābhyām dīnamukhaiḥ
Dativedīnamukhāya dīnamukhābhyām dīnamukhebhyaḥ
Ablativedīnamukhāt dīnamukhābhyām dīnamukhebhyaḥ
Genitivedīnamukhasya dīnamukhayoḥ dīnamukhānām
Locativedīnamukhe dīnamukhayoḥ dīnamukheṣu

Compound dīnamukha -

Adverb -dīnamukham -dīnamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria