Declension table of ?dīnadakṣa

Deva

NeuterSingularDualPlural
Nominativedīnadakṣam dīnadakṣe dīnadakṣāṇi
Vocativedīnadakṣa dīnadakṣe dīnadakṣāṇi
Accusativedīnadakṣam dīnadakṣe dīnadakṣāṇi
Instrumentaldīnadakṣeṇa dīnadakṣābhyām dīnadakṣaiḥ
Dativedīnadakṣāya dīnadakṣābhyām dīnadakṣebhyaḥ
Ablativedīnadakṣāt dīnadakṣābhyām dīnadakṣebhyaḥ
Genitivedīnadakṣasya dīnadakṣayoḥ dīnadakṣāṇām
Locativedīnadakṣe dīnadakṣayoḥ dīnadakṣeṣu

Compound dīnadakṣa -

Adverb -dīnadakṣam -dīnadakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria