Declension table of ?dīkṣya

Deva

NeuterSingularDualPlural
Nominativedīkṣyam dīkṣye dīkṣyāṇi
Vocativedīkṣya dīkṣye dīkṣyāṇi
Accusativedīkṣyam dīkṣye dīkṣyāṇi
Instrumentaldīkṣyeṇa dīkṣyābhyām dīkṣyaiḥ
Dativedīkṣyāya dīkṣyābhyām dīkṣyebhyaḥ
Ablativedīkṣyāt dīkṣyābhyām dīkṣyebhyaḥ
Genitivedīkṣyasya dīkṣyayoḥ dīkṣyāṇām
Locativedīkṣye dīkṣyayoḥ dīkṣyeṣu

Compound dīkṣya -

Adverb -dīkṣyam -dīkṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria