Declension table of ?dīkṣyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dīkṣyaḥ | dīkṣyau | dīkṣyāḥ |
Vocative | dīkṣya | dīkṣyau | dīkṣyāḥ |
Accusative | dīkṣyam | dīkṣyau | dīkṣyān |
Instrumental | dīkṣyeṇa | dīkṣyābhyām | dīkṣyaiḥ |
Dative | dīkṣyāya | dīkṣyābhyām | dīkṣyebhyaḥ |
Ablative | dīkṣyāt | dīkṣyābhyām | dīkṣyebhyaḥ |
Genitive | dīkṣyasya | dīkṣyayoḥ | dīkṣyāṇām |
Locative | dīkṣye | dīkṣyayoḥ | dīkṣyeṣu |