Declension table of ?dīkṣitavya

Deva

MasculineSingularDualPlural
Nominativedīkṣitavyaḥ dīkṣitavyau dīkṣitavyāḥ
Vocativedīkṣitavya dīkṣitavyau dīkṣitavyāḥ
Accusativedīkṣitavyam dīkṣitavyau dīkṣitavyān
Instrumentaldīkṣitavyena dīkṣitavyābhyām dīkṣitavyaiḥ dīkṣitavyebhiḥ
Dativedīkṣitavyāya dīkṣitavyābhyām dīkṣitavyebhyaḥ
Ablativedīkṣitavyāt dīkṣitavyābhyām dīkṣitavyebhyaḥ
Genitivedīkṣitavyasya dīkṣitavyayoḥ dīkṣitavyānām
Locativedīkṣitavye dīkṣitavyayoḥ dīkṣitavyeṣu

Compound dīkṣitavya -

Adverb -dīkṣitavyam -dīkṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria