Declension table of ?dīkṣitavyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dīkṣitavyaḥ | dīkṣitavyau | dīkṣitavyāḥ |
Vocative | dīkṣitavya | dīkṣitavyau | dīkṣitavyāḥ |
Accusative | dīkṣitavyam | dīkṣitavyau | dīkṣitavyān |
Instrumental | dīkṣitavyena | dīkṣitavyābhyām | dīkṣitavyaiḥ |
Dative | dīkṣitavyāya | dīkṣitavyābhyām | dīkṣitavyebhyaḥ |
Ablative | dīkṣitavyāt | dīkṣitavyābhyām | dīkṣitavyebhyaḥ |
Genitive | dīkṣitavyasya | dīkṣitavyayoḥ | dīkṣitavyānām |
Locative | dīkṣitavye | dīkṣitavyayoḥ | dīkṣitavyeṣu |