Declension table of ?dīkṣitavatī

Deva

FeminineSingularDualPlural
Nominativedīkṣitavatī dīkṣitavatyau dīkṣitavatyaḥ
Vocativedīkṣitavati dīkṣitavatyau dīkṣitavatyaḥ
Accusativedīkṣitavatīm dīkṣitavatyau dīkṣitavatīḥ
Instrumentaldīkṣitavatyā dīkṣitavatībhyām dīkṣitavatībhiḥ
Dativedīkṣitavatyai dīkṣitavatībhyām dīkṣitavatībhyaḥ
Ablativedīkṣitavatyāḥ dīkṣitavatībhyām dīkṣitavatībhyaḥ
Genitivedīkṣitavatyāḥ dīkṣitavatyoḥ dīkṣitavatīnām
Locativedīkṣitavatyām dīkṣitavatyoḥ dīkṣitavatīṣu

Compound dīkṣitavati - dīkṣitavatī -

Adverb -dīkṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria