Declension table of ?dīkṣitavat

Deva

NeuterSingularDualPlural
Nominativedīkṣitavat dīkṣitavantī dīkṣitavatī dīkṣitavanti
Vocativedīkṣitavat dīkṣitavantī dīkṣitavatī dīkṣitavanti
Accusativedīkṣitavat dīkṣitavantī dīkṣitavatī dīkṣitavanti
Instrumentaldīkṣitavatā dīkṣitavadbhyām dīkṣitavadbhiḥ
Dativedīkṣitavate dīkṣitavadbhyām dīkṣitavadbhyaḥ
Ablativedīkṣitavataḥ dīkṣitavadbhyām dīkṣitavadbhyaḥ
Genitivedīkṣitavataḥ dīkṣitavatoḥ dīkṣitavatām
Locativedīkṣitavati dīkṣitavatoḥ dīkṣitavatsu

Adverb -dīkṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria